Singular | Dual | Plural | |
Nominative |
गोचरता
gocaratā |
गोचरते
gocarate |
गोचरताः
gocaratāḥ |
Vocative |
गोचरते
gocarate |
गोचरते
gocarate |
गोचरताः
gocaratāḥ |
Accusative |
गोचरताम्
gocaratām |
गोचरते
gocarate |
गोचरताः
gocaratāḥ |
Instrumental |
गोचरतया
gocaratayā |
गोचरताभ्याम्
gocaratābhyām |
गोचरताभिः
gocaratābhiḥ |
Dative |
गोचरतायै
gocaratāyai |
गोचरताभ्याम्
gocaratābhyām |
गोचरताभ्यः
gocaratābhyaḥ |
Ablative |
गोचरतायाः
gocaratāyāḥ |
गोचरताभ्याम्
gocaratābhyām |
गोचरताभ्यः
gocaratābhyaḥ |
Genitive |
गोचरतायाः
gocaratāyāḥ |
गोचरतयोः
gocaratayoḥ |
गोचरतानाम्
gocaratānām |
Locative |
गोचरतायाम्
gocaratāyām |
गोचरतयोः
gocaratayoḥ |
गोचरतासु
gocaratāsu |