| Singular | Dual | Plural |
Nominative |
गोचराध्यायः
gocarādhyāyaḥ
|
गोचराध्यायौ
gocarādhyāyau
|
गोचराध्यायाः
gocarādhyāyāḥ
|
Vocative |
गोचराध्याय
gocarādhyāya
|
गोचराध्यायौ
gocarādhyāyau
|
गोचराध्यायाः
gocarādhyāyāḥ
|
Accusative |
गोचराध्यायम्
gocarādhyāyam
|
गोचराध्यायौ
gocarādhyāyau
|
गोचराध्यायान्
gocarādhyāyān
|
Instrumental |
गोचराध्यायेन
gocarādhyāyena
|
गोचराध्यायाभ्याम्
gocarādhyāyābhyām
|
गोचराध्यायैः
gocarādhyāyaiḥ
|
Dative |
गोचराध्यायाय
gocarādhyāyāya
|
गोचराध्यायाभ्याम्
gocarādhyāyābhyām
|
गोचराध्यायेभ्यः
gocarādhyāyebhyaḥ
|
Ablative |
गोचराध्यायात्
gocarādhyāyāt
|
गोचराध्यायाभ्याम्
gocarādhyāyābhyām
|
गोचराध्यायेभ्यः
gocarādhyāyebhyaḥ
|
Genitive |
गोचराध्यायस्य
gocarādhyāyasya
|
गोचराध्याययोः
gocarādhyāyayoḥ
|
गोचराध्यायानाम्
gocarādhyāyānām
|
Locative |
गोचराध्याये
gocarādhyāye
|
गोचराध्याययोः
gocarādhyāyayoḥ
|
गोचराध्यायेषु
gocarādhyāyeṣu
|