Sanskrit tools

Sanskrit declension


Declension of गोचरान्तरगत gocarāntaragata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोचरान्तरगतम् gocarāntaragatam
गोचरान्तरगते gocarāntaragate
गोचरान्तरगतानि gocarāntaragatāni
Vocative गोचरान्तरगत gocarāntaragata
गोचरान्तरगते gocarāntaragate
गोचरान्तरगतानि gocarāntaragatāni
Accusative गोचरान्तरगतम् gocarāntaragatam
गोचरान्तरगते gocarāntaragate
गोचरान्तरगतानि gocarāntaragatāni
Instrumental गोचरान्तरगतेन gocarāntaragatena
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगतैः gocarāntaragataiḥ
Dative गोचरान्तरगताय gocarāntaragatāya
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगतेभ्यः gocarāntaragatebhyaḥ
Ablative गोचरान्तरगतात् gocarāntaragatāt
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगतेभ्यः gocarāntaragatebhyaḥ
Genitive गोचरान्तरगतस्य gocarāntaragatasya
गोचरान्तरगतयोः gocarāntaragatayoḥ
गोचरान्तरगतानाम् gocarāntaragatānām
Locative गोचरान्तरगते gocarāntaragate
गोचरान्तरगतयोः gocarāntaragatayoḥ
गोचरान्तरगतेषु gocarāntaragateṣu