Sanskrit tools

Sanskrit declension


Declension of गोचरीकृत gocarīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोचरीकृतम् gocarīkṛtam
गोचरीकृते gocarīkṛte
गोचरीकृतानि gocarīkṛtāni
Vocative गोचरीकृत gocarīkṛta
गोचरीकृते gocarīkṛte
गोचरीकृतानि gocarīkṛtāni
Accusative गोचरीकृतम् gocarīkṛtam
गोचरीकृते gocarīkṛte
गोचरीकृतानि gocarīkṛtāni
Instrumental गोचरीकृतेन gocarīkṛtena
गोचरीकृताभ्याम् gocarīkṛtābhyām
गोचरीकृतैः gocarīkṛtaiḥ
Dative गोचरीकृताय gocarīkṛtāya
गोचरीकृताभ्याम् gocarīkṛtābhyām
गोचरीकृतेभ्यः gocarīkṛtebhyaḥ
Ablative गोचरीकृतात् gocarīkṛtāt
गोचरीकृताभ्याम् gocarīkṛtābhyām
गोचरीकृतेभ्यः gocarīkṛtebhyaḥ
Genitive गोचरीकृतस्य gocarīkṛtasya
गोचरीकृतयोः gocarīkṛtayoḥ
गोचरीकृतानाम् gocarīkṛtānām
Locative गोचरीकृते gocarīkṛte
गोचरीकृतयोः gocarīkṛtayoḥ
गोचरीकृतेषु gocarīkṛteṣu