Singular | Dual | Plural | |
Nominative |
गोचरिका
gocarikā |
गोचरिके
gocarike |
गोचरिकाः
gocarikāḥ |
Vocative |
गोचरिके
gocarike |
गोचरिके
gocarike |
गोचरिकाः
gocarikāḥ |
Accusative |
गोचरिकाम्
gocarikām |
गोचरिके
gocarike |
गोचरिकाः
gocarikāḥ |
Instrumental |
गोचरिकया
gocarikayā |
गोचरिकाभ्याम्
gocarikābhyām |
गोचरिकाभिः
gocarikābhiḥ |
Dative |
गोचरिकायै
gocarikāyai |
गोचरिकाभ्याम्
gocarikābhyām |
गोचरिकाभ्यः
gocarikābhyaḥ |
Ablative |
गोचरिकायाः
gocarikāyāḥ |
गोचरिकाभ्याम्
gocarikābhyām |
गोचरिकाभ्यः
gocarikābhyaḥ |
Genitive |
गोचरिकायाः
gocarikāyāḥ |
गोचरिकयोः
gocarikayoḥ |
गोचरिकाणाम्
gocarikāṇām |
Locative |
गोचरिकायाम्
gocarikāyām |
गोचरिकयोः
gocarikayoḥ |
गोचरिकासु
gocarikāsu |