Sanskrit tools

Sanskrit declension


Declension of गोचारण gocāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोचारणम् gocāraṇam
गोचारणे gocāraṇe
गोचारणानि gocāraṇāni
Vocative गोचारण gocāraṇa
गोचारणे gocāraṇe
गोचारणानि gocāraṇāni
Accusative गोचारणम् gocāraṇam
गोचारणे gocāraṇe
गोचारणानि gocāraṇāni
Instrumental गोचारणेन gocāraṇena
गोचारणाभ्याम् gocāraṇābhyām
गोचारणैः gocāraṇaiḥ
Dative गोचारणाय gocāraṇāya
गोचारणाभ्याम् gocāraṇābhyām
गोचारणेभ्यः gocāraṇebhyaḥ
Ablative गोचारणात् gocāraṇāt
गोचारणाभ्याम् gocāraṇābhyām
गोचारणेभ्यः gocāraṇebhyaḥ
Genitive गोचारणस्य gocāraṇasya
गोचारणयोः gocāraṇayoḥ
गोचारणानाम् gocāraṇānām
Locative गोचारणे gocāraṇe
गोचारणयोः gocāraṇayoḥ
गोचारणेषु gocāraṇeṣu