Sanskrit tools

Sanskrit declension


Declension of गोचिति gociti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोचितिः gocitiḥ
गोचिती gocitī
गोचितयः gocitayaḥ
Vocative गोचिते gocite
गोचिती gocitī
गोचितयः gocitayaḥ
Accusative गोचितिम् gocitim
गोचिती gocitī
गोचितीः gocitīḥ
Instrumental गोचित्या gocityā
गोचितिभ्याम् gocitibhyām
गोचितिभिः gocitibhiḥ
Dative गोचितये gocitaye
गोचित्यै gocityai
गोचितिभ्याम् gocitibhyām
गोचितिभ्यः gocitibhyaḥ
Ablative गोचितेः gociteḥ
गोचित्याः gocityāḥ
गोचितिभ्याम् gocitibhyām
गोचितिभ्यः gocitibhyaḥ
Genitive गोचितेः gociteḥ
गोचित्याः gocityāḥ
गोचित्योः gocityoḥ
गोचितीनाम् gocitīnām
Locative गोचितौ gocitau
गोचित्याम् gocityām
गोचित्योः gocityoḥ
गोचितिषु gocitiṣu