Singular | Dual | Plural | |
Nominative |
गोचितिः
gocitiḥ |
गोचिती
gocitī |
गोचितयः
gocitayaḥ |
Vocative |
गोचिते
gocite |
गोचिती
gocitī |
गोचितयः
gocitayaḥ |
Accusative |
गोचितिम्
gocitim |
गोचिती
gocitī |
गोचितीः
gocitīḥ |
Instrumental |
गोचित्या
gocityā |
गोचितिभ्याम्
gocitibhyām |
गोचितिभिः
gocitibhiḥ |
Dative |
गोचितये
gocitaye गोचित्यै gocityai |
गोचितिभ्याम्
gocitibhyām |
गोचितिभ्यः
gocitibhyaḥ |
Ablative |
गोचितेः
gociteḥ गोचित्याः gocityāḥ |
गोचितिभ्याम्
gocitibhyām |
गोचितिभ्यः
gocitibhyaḥ |
Genitive |
गोचितेः
gociteḥ गोचित्याः gocityāḥ |
गोचित्योः
gocityoḥ |
गोचितीनाम्
gocitīnām |
Locative |
गोचितौ
gocitau गोचित्याम् gocityām |
गोचित्योः
gocityoḥ |
गोचितिषु
gocitiṣu |