Sanskrit tools

Sanskrit declension


Declension of गोजीव gojīva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोजीवम् gojīvam
गोजीवे gojīve
गोजीवानि gojīvāni
Vocative गोजीव gojīva
गोजीवे gojīve
गोजीवानि gojīvāni
Accusative गोजीवम् gojīvam
गोजीवे gojīve
गोजीवानि gojīvāni
Instrumental गोजीवेन gojīvena
गोजीवाभ्याम् gojīvābhyām
गोजीवैः gojīvaiḥ
Dative गोजीवाय gojīvāya
गोजीवाभ्याम् gojīvābhyām
गोजीवेभ्यः gojīvebhyaḥ
Ablative गोजीवात् gojīvāt
गोजीवाभ्याम् gojīvābhyām
गोजीवेभ्यः gojīvebhyaḥ
Genitive गोजीवस्य gojīvasya
गोजीवयोः gojīvayoḥ
गोजीवानाम् gojīvānām
Locative गोजीवे gojīve
गोजीवयोः gojīvayoḥ
गोजीवेषु gojīveṣu