Sanskrit tools

Sanskrit declension


Declension of गोतम gotama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोतमः gotamaḥ
गोतमौ gotamau
गोतमाः gotamāḥ
Vocative गोतम gotama
गोतमौ gotamau
गोतमाः gotamāḥ
Accusative गोतमम् gotamam
गोतमौ gotamau
गोतमान् gotamān
Instrumental गोतमेन gotamena
गोतमाभ्याम् gotamābhyām
गोतमैः gotamaiḥ
Dative गोतमाय gotamāya
गोतमाभ्याम् gotamābhyām
गोतमेभ्यः gotamebhyaḥ
Ablative गोतमात् gotamāt
गोतमाभ्याम् gotamābhyām
गोतमेभ्यः gotamebhyaḥ
Genitive गोतमस्य gotamasya
गोतमयोः gotamayoḥ
गोतमानाम् gotamānām
Locative गोतमे gotame
गोतमयोः gotamayoḥ
गोतमेषु gotameṣu