Sanskrit tools

Sanskrit declension


Declension of गोतम gotama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोतमम् gotamam
गोतमे gotame
गोतमानि gotamāni
Vocative गोतम gotama
गोतमे gotame
गोतमानि gotamāni
Accusative गोतमम् gotamam
गोतमे gotame
गोतमानि gotamāni
Instrumental गोतमेन gotamena
गोतमाभ्याम् gotamābhyām
गोतमैः gotamaiḥ
Dative गोतमाय gotamāya
गोतमाभ्याम् gotamābhyām
गोतमेभ्यः gotamebhyaḥ
Ablative गोतमात् gotamāt
गोतमाभ्याम् gotamābhyām
गोतमेभ्यः gotamebhyaḥ
Genitive गोतमस्य gotamasya
गोतमयोः gotamayoḥ
गोतमानाम् gotamānām
Locative गोतमे gotame
गोतमयोः gotamayoḥ
गोतमेषु gotameṣu