| Singular | Dual | Plural |
Nominative |
गोतमीपुत्रः
gotamīputraḥ
|
गोतमीपुत्रौ
gotamīputrau
|
गोतमीपुत्राः
gotamīputrāḥ
|
Vocative |
गोतमीपुत्र
gotamīputra
|
गोतमीपुत्रौ
gotamīputrau
|
गोतमीपुत्राः
gotamīputrāḥ
|
Accusative |
गोतमीपुत्रम्
gotamīputram
|
गोतमीपुत्रौ
gotamīputrau
|
गोतमीपुत्रान्
gotamīputrān
|
Instrumental |
गोतमीपुत्रेण
gotamīputreṇa
|
गोतमीपुत्राभ्याम्
gotamīputrābhyām
|
गोतमीपुत्रैः
gotamīputraiḥ
|
Dative |
गोतमीपुत्राय
gotamīputrāya
|
गोतमीपुत्राभ्याम्
gotamīputrābhyām
|
गोतमीपुत्रेभ्यः
gotamīputrebhyaḥ
|
Ablative |
गोतमीपुत्रात्
gotamīputrāt
|
गोतमीपुत्राभ्याम्
gotamīputrābhyām
|
गोतमीपुत्रेभ्यः
gotamīputrebhyaḥ
|
Genitive |
गोतमीपुत्रस्य
gotamīputrasya
|
गोतमीपुत्रयोः
gotamīputrayoḥ
|
गोतमीपुत्राणाम्
gotamīputrāṇām
|
Locative |
गोतमीपुत्रे
gotamīputre
|
गोतमीपुत्रयोः
gotamīputrayoḥ
|
गोतमीपुत्रेषु
gotamīputreṣu
|