Sanskrit tools

Sanskrit declension


Declension of गोतमेश्वरतीर्थ gotameśvaratīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोतमेश्वरतीर्थम् gotameśvaratīrtham
गोतमेश्वरतीर्थे gotameśvaratīrthe
गोतमेश्वरतीर्थानि gotameśvaratīrthāni
Vocative गोतमेश्वरतीर्थ gotameśvaratīrtha
गोतमेश्वरतीर्थे gotameśvaratīrthe
गोतमेश्वरतीर्थानि gotameśvaratīrthāni
Accusative गोतमेश्वरतीर्थम् gotameśvaratīrtham
गोतमेश्वरतीर्थे gotameśvaratīrthe
गोतमेश्वरतीर्थानि gotameśvaratīrthāni
Instrumental गोतमेश्वरतीर्थेन gotameśvaratīrthena
गोतमेश्वरतीर्थाभ्याम् gotameśvaratīrthābhyām
गोतमेश्वरतीर्थैः gotameśvaratīrthaiḥ
Dative गोतमेश्वरतीर्थाय gotameśvaratīrthāya
गोतमेश्वरतीर्थाभ्याम् gotameśvaratīrthābhyām
गोतमेश्वरतीर्थेभ्यः gotameśvaratīrthebhyaḥ
Ablative गोतमेश्वरतीर्थात् gotameśvaratīrthāt
गोतमेश्वरतीर्थाभ्याम् gotameśvaratīrthābhyām
गोतमेश्वरतीर्थेभ्यः gotameśvaratīrthebhyaḥ
Genitive गोतमेश्वरतीर्थस्य gotameśvaratīrthasya
गोतमेश्वरतीर्थयोः gotameśvaratīrthayoḥ
गोतमेश्वरतीर्थानाम् gotameśvaratīrthānām
Locative गोतमेश्वरतीर्थे gotameśvaratīrthe
गोतमेश्वरतीर्थयोः gotameśvaratīrthayoḥ
गोतमेश्वरतीर्थेषु gotameśvaratīrtheṣu