Sanskrit tools

Sanskrit declension


Declension of गोतीर्थक gotīrthaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोतीर्थकः gotīrthakaḥ
गोतीर्थकौ gotīrthakau
गोतीर्थकाः gotīrthakāḥ
Vocative गोतीर्थक gotīrthaka
गोतीर्थकौ gotīrthakau
गोतीर्थकाः gotīrthakāḥ
Accusative गोतीर्थकम् gotīrthakam
गोतीर्थकौ gotīrthakau
गोतीर्थकान् gotīrthakān
Instrumental गोतीर्थकेन gotīrthakena
गोतीर्थकाभ्याम् gotīrthakābhyām
गोतीर्थकैः gotīrthakaiḥ
Dative गोतीर्थकाय gotīrthakāya
गोतीर्थकाभ्याम् gotīrthakābhyām
गोतीर्थकेभ्यः gotīrthakebhyaḥ
Ablative गोतीर्थकात् gotīrthakāt
गोतीर्थकाभ्याम् gotīrthakābhyām
गोतीर्थकेभ्यः gotīrthakebhyaḥ
Genitive गोतीर्थकस्य gotīrthakasya
गोतीर्थकयोः gotīrthakayoḥ
गोतीर्थकानाम् gotīrthakānām
Locative गोतीर्थके gotīrthake
गोतीर्थकयोः gotīrthakayoḥ
गोतीर्थकेषु gotīrthakeṣu