| Singular | Dual | Plural |
Nominative |
गोतीर्थकः
gotīrthakaḥ
|
गोतीर्थकौ
gotīrthakau
|
गोतीर्थकाः
gotīrthakāḥ
|
Vocative |
गोतीर्थक
gotīrthaka
|
गोतीर्थकौ
gotīrthakau
|
गोतीर्थकाः
gotīrthakāḥ
|
Accusative |
गोतीर्थकम्
gotīrthakam
|
गोतीर्थकौ
gotīrthakau
|
गोतीर्थकान्
gotīrthakān
|
Instrumental |
गोतीर्थकेन
gotīrthakena
|
गोतीर्थकाभ्याम्
gotīrthakābhyām
|
गोतीर्थकैः
gotīrthakaiḥ
|
Dative |
गोतीर्थकाय
gotīrthakāya
|
गोतीर्थकाभ्याम्
gotīrthakābhyām
|
गोतीर्थकेभ्यः
gotīrthakebhyaḥ
|
Ablative |
गोतीर्थकात्
gotīrthakāt
|
गोतीर्थकाभ्याम्
gotīrthakābhyām
|
गोतीर्थकेभ्यः
gotīrthakebhyaḥ
|
Genitive |
गोतीर्थकस्य
gotīrthakasya
|
गोतीर्थकयोः
gotīrthakayoḥ
|
गोतीर्थकानाम्
gotīrthakānām
|
Locative |
गोतीर्थके
gotīrthake
|
गोतीर्थकयोः
gotīrthakayoḥ
|
गोतीर्थकेषु
gotīrthakeṣu
|