Sanskrit tools

Sanskrit declension


Declension of गोत्रदेवता gotradevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रदेवता gotradevatā
गोत्रदेवते gotradevate
गोत्रदेवताः gotradevatāḥ
Vocative गोत्रदेवते gotradevate
गोत्रदेवते gotradevate
गोत्रदेवताः gotradevatāḥ
Accusative गोत्रदेवताम् gotradevatām
गोत्रदेवते gotradevate
गोत्रदेवताः gotradevatāḥ
Instrumental गोत्रदेवतया gotradevatayā
गोत्रदेवताभ्याम् gotradevatābhyām
गोत्रदेवताभिः gotradevatābhiḥ
Dative गोत्रदेवतायै gotradevatāyai
गोत्रदेवताभ्याम् gotradevatābhyām
गोत्रदेवताभ्यः gotradevatābhyaḥ
Ablative गोत्रदेवतायाः gotradevatāyāḥ
गोत्रदेवताभ्याम् gotradevatābhyām
गोत्रदेवताभ्यः gotradevatābhyaḥ
Genitive गोत्रदेवतायाः gotradevatāyāḥ
गोत्रदेवतयोः gotradevatayoḥ
गोत्रदेवतानाम् gotradevatānām
Locative गोत्रदेवतायाम् gotradevatāyām
गोत्रदेवतयोः gotradevatayoḥ
गोत्रदेवतासु gotradevatāsu