Sanskrit tools

Sanskrit declension


Declension of गोत्रप्रवरदीप gotrapravaradīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रप्रवरदीपः gotrapravaradīpaḥ
गोत्रप्रवरदीपौ gotrapravaradīpau
गोत्रप्रवरदीपाः gotrapravaradīpāḥ
Vocative गोत्रप्रवरदीप gotrapravaradīpa
गोत्रप्रवरदीपौ gotrapravaradīpau
गोत्रप्रवरदीपाः gotrapravaradīpāḥ
Accusative गोत्रप्रवरदीपम् gotrapravaradīpam
गोत्रप्रवरदीपौ gotrapravaradīpau
गोत्रप्रवरदीपान् gotrapravaradīpān
Instrumental गोत्रप्रवरदीपेन gotrapravaradīpena
गोत्रप्रवरदीपाभ्याम् gotrapravaradīpābhyām
गोत्रप्रवरदीपैः gotrapravaradīpaiḥ
Dative गोत्रप्रवरदीपाय gotrapravaradīpāya
गोत्रप्रवरदीपाभ्याम् gotrapravaradīpābhyām
गोत्रप्रवरदीपेभ्यः gotrapravaradīpebhyaḥ
Ablative गोत्रप्रवरदीपात् gotrapravaradīpāt
गोत्रप्रवरदीपाभ्याम् gotrapravaradīpābhyām
गोत्रप्रवरदीपेभ्यः gotrapravaradīpebhyaḥ
Genitive गोत्रप्रवरदीपस्य gotrapravaradīpasya
गोत्रप्रवरदीपयोः gotrapravaradīpayoḥ
गोत्रप्रवरदीपानाम् gotrapravaradīpānām
Locative गोत्रप्रवरदीपे gotrapravaradīpe
गोत्रप्रवरदीपयोः gotrapravaradīpayoḥ
गोत्रप्रवरदीपेषु gotrapravaradīpeṣu