| Singular | Dual | Plural |
Nominative |
गोत्रप्रवरनिर्णयः
gotrapravaranirṇayaḥ
|
गोत्रप्रवरनिर्णयौ
gotrapravaranirṇayau
|
गोत्रप्रवरनिर्णयाः
gotrapravaranirṇayāḥ
|
Vocative |
गोत्रप्रवरनिर्णय
gotrapravaranirṇaya
|
गोत्रप्रवरनिर्णयौ
gotrapravaranirṇayau
|
गोत्रप्रवरनिर्णयाः
gotrapravaranirṇayāḥ
|
Accusative |
गोत्रप्रवरनिर्णयम्
gotrapravaranirṇayam
|
गोत्रप्रवरनिर्णयौ
gotrapravaranirṇayau
|
गोत्रप्रवरनिर्णयान्
gotrapravaranirṇayān
|
Instrumental |
गोत्रप्रवरनिर्णयेन
gotrapravaranirṇayena
|
गोत्रप्रवरनिर्णयाभ्याम्
gotrapravaranirṇayābhyām
|
गोत्रप्रवरनिर्णयैः
gotrapravaranirṇayaiḥ
|
Dative |
गोत्रप्रवरनिर्णयाय
gotrapravaranirṇayāya
|
गोत्रप्रवरनिर्णयाभ्याम्
gotrapravaranirṇayābhyām
|
गोत्रप्रवरनिर्णयेभ्यः
gotrapravaranirṇayebhyaḥ
|
Ablative |
गोत्रप्रवरनिर्णयात्
gotrapravaranirṇayāt
|
गोत्रप्रवरनिर्णयाभ्याम्
gotrapravaranirṇayābhyām
|
गोत्रप्रवरनिर्णयेभ्यः
gotrapravaranirṇayebhyaḥ
|
Genitive |
गोत्रप्रवरनिर्णयस्य
gotrapravaranirṇayasya
|
गोत्रप्रवरनिर्णययोः
gotrapravaranirṇayayoḥ
|
गोत्रप्रवरनिर्णयानाम्
gotrapravaranirṇayānām
|
Locative |
गोत्रप्रवरनिर्णये
gotrapravaranirṇaye
|
गोत्रप्रवरनिर्णययोः
gotrapravaranirṇayayoḥ
|
गोत्रप्रवरनिर्णयेषु
gotrapravaranirṇayeṣu
|