Sanskrit tools

Sanskrit declension


Declension of गोत्रभाज् gotrabhāj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative गोत्रभाक् gotrabhāk
गोत्रभाजौ gotrabhājau
गोत्रभाजः gotrabhājaḥ
Vocative गोत्रभाक् gotrabhāk
गोत्रभाजौ gotrabhājau
गोत्रभाजः gotrabhājaḥ
Accusative गोत्रभाजम् gotrabhājam
गोत्रभाजौ gotrabhājau
गोत्रभाजः gotrabhājaḥ
Instrumental गोत्रभाजा gotrabhājā
गोत्रभाग्भ्याम् gotrabhāgbhyām
गोत्रभाग्भिः gotrabhāgbhiḥ
Dative गोत्रभाजे gotrabhāje
गोत्रभाग्भ्याम् gotrabhāgbhyām
गोत्रभाग्भ्यः gotrabhāgbhyaḥ
Ablative गोत्रभाजः gotrabhājaḥ
गोत्रभाग्भ्याम् gotrabhāgbhyām
गोत्रभाग्भ्यः gotrabhāgbhyaḥ
Genitive गोत्रभाजः gotrabhājaḥ
गोत्रभाजोः gotrabhājoḥ
गोत्रभाजाम् gotrabhājām
Locative गोत्रभाजि gotrabhāji
गोत्रभाजोः gotrabhājoḥ
गोत्रभाक्षु gotrabhākṣu