| Singular | Dual | Plural |
Nominative |
गोत्रभाक्
gotrabhāk
|
गोत्रभाजौ
gotrabhājau
|
गोत्रभाजः
gotrabhājaḥ
|
Vocative |
गोत्रभाक्
gotrabhāk
|
गोत्रभाजौ
gotrabhājau
|
गोत्रभाजः
gotrabhājaḥ
|
Accusative |
गोत्रभाजम्
gotrabhājam
|
गोत्रभाजौ
gotrabhājau
|
गोत्रभाजः
gotrabhājaḥ
|
Instrumental |
गोत्रभाजा
gotrabhājā
|
गोत्रभाग्भ्याम्
gotrabhāgbhyām
|
गोत्रभाग्भिः
gotrabhāgbhiḥ
|
Dative |
गोत्रभाजे
gotrabhāje
|
गोत्रभाग्भ्याम्
gotrabhāgbhyām
|
गोत्रभाग्भ्यः
gotrabhāgbhyaḥ
|
Ablative |
गोत्रभाजः
gotrabhājaḥ
|
गोत्रभाग्भ्याम्
gotrabhāgbhyām
|
गोत्रभाग्भ्यः
gotrabhāgbhyaḥ
|
Genitive |
गोत्रभाजः
gotrabhājaḥ
|
गोत्रभाजोः
gotrabhājoḥ
|
गोत्रभाजाम्
gotrabhājām
|
Locative |
गोत्रभाजि
gotrabhāji
|
गोत्रभाजोः
gotrabhājoḥ
|
गोत्रभाक्षु
gotrabhākṣu
|