| Singular | Dual | Plural |
Nominative |
गोत्रभित्
gotrabhit
|
गोत्रभिदी
gotrabhidī
|
गोत्रभिन्दि
gotrabhindi
|
Vocative |
गोत्रभित्
gotrabhit
|
गोत्रभिदी
gotrabhidī
|
गोत्रभिन्दि
gotrabhindi
|
Accusative |
गोत्रभित्
gotrabhit
|
गोत्रभिदी
gotrabhidī
|
गोत्रभिन्दि
gotrabhindi
|
Instrumental |
गोत्रभिदा
gotrabhidā
|
गोत्रभिद्भ्याम्
gotrabhidbhyām
|
गोत्रभिद्भिः
gotrabhidbhiḥ
|
Dative |
गोत्रभिदे
gotrabhide
|
गोत्रभिद्भ्याम्
gotrabhidbhyām
|
गोत्रभिद्भ्यः
gotrabhidbhyaḥ
|
Ablative |
गोत्रभिदः
gotrabhidaḥ
|
गोत्रभिद्भ्याम्
gotrabhidbhyām
|
गोत्रभिद्भ्यः
gotrabhidbhyaḥ
|
Genitive |
गोत्रभिदः
gotrabhidaḥ
|
गोत्रभिदोः
gotrabhidoḥ
|
गोत्रभिदाम्
gotrabhidām
|
Locative |
गोत्रभिदि
gotrabhidi
|
गोत्रभिदोः
gotrabhidoḥ
|
गोत्रभित्सु
gotrabhitsu
|