Sanskrit tools

Sanskrit declension


Declension of गोत्रवत् gotravat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गोत्रवान् gotravān
गोत्रवन्तौ gotravantau
गोत्रवन्तः gotravantaḥ
Vocative गोत्रवन् gotravan
गोत्रवन्तौ gotravantau
गोत्रवन्तः gotravantaḥ
Accusative गोत्रवन्तम् gotravantam
गोत्रवन्तौ gotravantau
गोत्रवतः gotravataḥ
Instrumental गोत्रवता gotravatā
गोत्रवद्भ्याम् gotravadbhyām
गोत्रवद्भिः gotravadbhiḥ
Dative गोत्रवते gotravate
गोत्रवद्भ्याम् gotravadbhyām
गोत्रवद्भ्यः gotravadbhyaḥ
Ablative गोत्रवतः gotravataḥ
गोत्रवद्भ्याम् gotravadbhyām
गोत्रवद्भ्यः gotravadbhyaḥ
Genitive गोत्रवतः gotravataḥ
गोत्रवतोः gotravatoḥ
गोत्रवताम् gotravatām
Locative गोत्रवति gotravati
गोत्रवतोः gotravatoḥ
गोत्रवत्सु gotravatsu