Sanskrit tools

Sanskrit declension


Declension of गोत्रवर्धन gotravardhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रवर्धनः gotravardhanaḥ
गोत्रवर्धनौ gotravardhanau
गोत्रवर्धनाः gotravardhanāḥ
Vocative गोत्रवर्धन gotravardhana
गोत्रवर्धनौ gotravardhanau
गोत्रवर्धनाः gotravardhanāḥ
Accusative गोत्रवर्धनम् gotravardhanam
गोत्रवर्धनौ gotravardhanau
गोत्रवर्धनान् gotravardhanān
Instrumental गोत्रवर्धनेन gotravardhanena
गोत्रवर्धनाभ्याम् gotravardhanābhyām
गोत्रवर्धनैः gotravardhanaiḥ
Dative गोत्रवर्धनाय gotravardhanāya
गोत्रवर्धनाभ्याम् gotravardhanābhyām
गोत्रवर्धनेभ्यः gotravardhanebhyaḥ
Ablative गोत्रवर्धनात् gotravardhanāt
गोत्रवर्धनाभ्याम् gotravardhanābhyām
गोत्रवर्धनेभ्यः gotravardhanebhyaḥ
Genitive गोत्रवर्धनस्य gotravardhanasya
गोत्रवर्धनयोः gotravardhanayoḥ
गोत्रवर्धनानाम् gotravardhanānām
Locative गोत्रवर्धने gotravardhane
गोत्रवर्धनयोः gotravardhanayoḥ
गोत्रवर्धनेषु gotravardhaneṣu