| Singular | Dual | Plural |
Nominative |
गोत्रवर्धनः
gotravardhanaḥ
|
गोत्रवर्धनौ
gotravardhanau
|
गोत्रवर्धनाः
gotravardhanāḥ
|
Vocative |
गोत्रवर्धन
gotravardhana
|
गोत्रवर्धनौ
gotravardhanau
|
गोत्रवर्धनाः
gotravardhanāḥ
|
Accusative |
गोत्रवर्धनम्
gotravardhanam
|
गोत्रवर्धनौ
gotravardhanau
|
गोत्रवर्धनान्
gotravardhanān
|
Instrumental |
गोत्रवर्धनेन
gotravardhanena
|
गोत्रवर्धनाभ्याम्
gotravardhanābhyām
|
गोत्रवर्धनैः
gotravardhanaiḥ
|
Dative |
गोत्रवर्धनाय
gotravardhanāya
|
गोत्रवर्धनाभ्याम्
gotravardhanābhyām
|
गोत्रवर्धनेभ्यः
gotravardhanebhyaḥ
|
Ablative |
गोत्रवर्धनात्
gotravardhanāt
|
गोत्रवर्धनाभ्याम्
gotravardhanābhyām
|
गोत्रवर्धनेभ्यः
gotravardhanebhyaḥ
|
Genitive |
गोत्रवर्धनस्य
gotravardhanasya
|
गोत्रवर्धनयोः
gotravardhanayoḥ
|
गोत्रवर्धनानाम्
gotravardhanānām
|
Locative |
गोत्रवर्धने
gotravardhane
|
गोत्रवर्धनयोः
gotravardhanayoḥ
|
गोत्रवर्धनेषु
gotravardhaneṣu
|