Sanskrit tools

Sanskrit declension


Declension of गोत्रवृक्ष gotravṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रवृक्षः gotravṛkṣaḥ
गोत्रवृक्षौ gotravṛkṣau
गोत्रवृक्षाः gotravṛkṣāḥ
Vocative गोत्रवृक्ष gotravṛkṣa
गोत्रवृक्षौ gotravṛkṣau
गोत्रवृक्षाः gotravṛkṣāḥ
Accusative गोत्रवृक्षम् gotravṛkṣam
गोत्रवृक्षौ gotravṛkṣau
गोत्रवृक्षान् gotravṛkṣān
Instrumental गोत्रवृक्षेण gotravṛkṣeṇa
गोत्रवृक्षाभ्याम् gotravṛkṣābhyām
गोत्रवृक्षैः gotravṛkṣaiḥ
Dative गोत्रवृक्षाय gotravṛkṣāya
गोत्रवृक्षाभ्याम् gotravṛkṣābhyām
गोत्रवृक्षेभ्यः gotravṛkṣebhyaḥ
Ablative गोत्रवृक्षात् gotravṛkṣāt
गोत्रवृक्षाभ्याम् gotravṛkṣābhyām
गोत्रवृक्षेभ्यः gotravṛkṣebhyaḥ
Genitive गोत्रवृक्षस्य gotravṛkṣasya
गोत्रवृक्षयोः gotravṛkṣayoḥ
गोत्रवृक्षाणाम् gotravṛkṣāṇām
Locative गोत्रवृक्षे gotravṛkṣe
गोत्रवृक्षयोः gotravṛkṣayoḥ
गोत्रवृक्षेषु gotravṛkṣeṣu