Sanskrit tools

Sanskrit declension


Declension of गोत्रव्रत gotravrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रव्रतम् gotravratam
गोत्रव्रते gotravrate
गोत्रव्रतानि gotravratāni
Vocative गोत्रव्रत gotravrata
गोत्रव्रते gotravrate
गोत्रव्रतानि gotravratāni
Accusative गोत्रव्रतम् gotravratam
गोत्रव्रते gotravrate
गोत्रव्रतानि gotravratāni
Instrumental गोत्रव्रतेन gotravratena
गोत्रव्रताभ्याम् gotravratābhyām
गोत्रव्रतैः gotravrataiḥ
Dative गोत्रव्रताय gotravratāya
गोत्रव्रताभ्याम् gotravratābhyām
गोत्रव्रतेभ्यः gotravratebhyaḥ
Ablative गोत्रव्रतात् gotravratāt
गोत्रव्रताभ्याम् gotravratābhyām
गोत्रव्रतेभ्यः gotravratebhyaḥ
Genitive गोत्रव्रतस्य gotravratasya
गोत्रव्रतयोः gotravratayoḥ
गोत्रव्रतानाम् gotravratānām
Locative गोत्रव्रते gotravrate
गोत्रव्रतयोः gotravratayoḥ
गोत्रव्रतेषु gotravrateṣu