Sanskrit tools

Sanskrit declension


Declension of गोत्रोच्चार gotroccāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रोच्चारः gotroccāraḥ
गोत्रोच्चारौ gotroccārau
गोत्रोच्चाराः gotroccārāḥ
Vocative गोत्रोच्चार gotroccāra
गोत्रोच्चारौ gotroccārau
गोत्रोच्चाराः gotroccārāḥ
Accusative गोत्रोच्चारम् gotroccāram
गोत्रोच्चारौ gotroccārau
गोत्रोच्चारान् gotroccārān
Instrumental गोत्रोच्चारेण gotroccāreṇa
गोत्रोच्चाराभ्याम् gotroccārābhyām
गोत्रोच्चारैः gotroccāraiḥ
Dative गोत्रोच्चाराय gotroccārāya
गोत्रोच्चाराभ्याम् gotroccārābhyām
गोत्रोच्चारेभ्यः gotroccārebhyaḥ
Ablative गोत्रोच्चारात् gotroccārāt
गोत्रोच्चाराभ्याम् gotroccārābhyām
गोत्रोच्चारेभ्यः gotroccārebhyaḥ
Genitive गोत्रोच्चारस्य gotroccārasya
गोत्रोच्चारयोः gotroccārayoḥ
गोत्रोच्चाराणाम् gotroccārāṇām
Locative गोत्रोच्चारे gotroccāre
गोत्रोच्चारयोः gotroccārayoḥ
गोत्रोच्चारेषु gotroccāreṣu