Sanskrit tools

Sanskrit declension


Declension of गोत्रिका gotrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रिका gotrikā
गोत्रिके gotrike
गोत्रिकाः gotrikāḥ
Vocative गोत्रिके gotrike
गोत्रिके gotrike
गोत्रिकाः gotrikāḥ
Accusative गोत्रिकाम् gotrikām
गोत्रिके gotrike
गोत्रिकाः gotrikāḥ
Instrumental गोत्रिकया gotrikayā
गोत्रिकाभ्याम् gotrikābhyām
गोत्रिकाभिः gotrikābhiḥ
Dative गोत्रिकायै gotrikāyai
गोत्रिकाभ्याम् gotrikābhyām
गोत्रिकाभ्यः gotrikābhyaḥ
Ablative गोत्रिकायाः gotrikāyāḥ
गोत्रिकाभ्याम् gotrikābhyām
गोत्रिकाभ्यः gotrikābhyaḥ
Genitive गोत्रिकायाः gotrikāyāḥ
गोत्रिकयोः gotrikayoḥ
गोत्रिकाणाम् gotrikāṇām
Locative गोत्रिकायाम् gotrikāyām
गोत्रिकयोः gotrikayoḥ
गोत्रिकासु gotrikāsu