Sanskrit tools

Sanskrit declension


Declension of गोत्व gotva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्वम् gotvam
गोत्वे gotve
गोत्वानि gotvāni
Vocative गोत्व gotva
गोत्वे gotve
गोत्वानि gotvāni
Accusative गोत्वम् gotvam
गोत्वे gotve
गोत्वानि gotvāni
Instrumental गोत्वेन gotvena
गोत्वाभ्याम् gotvābhyām
गोत्वैः gotvaiḥ
Dative गोत्वाय gotvāya
गोत्वाभ्याम् gotvābhyām
गोत्वेभ्यः gotvebhyaḥ
Ablative गोत्वात् gotvāt
गोत्वाभ्याम् gotvābhyām
गोत्वेभ्यः gotvebhyaḥ
Genitive गोत्वस्य gotvasya
गोत्वयोः gotvayoḥ
गोत्वानाम् gotvānām
Locative गोत्वे gotve
गोत्वयोः gotvayoḥ
गोत्वेषु gotveṣu