Sanskrit tools

Sanskrit declension


Declension of गोत्वग्जा gotvagjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्वग्जा gotvagjā
गोत्वग्जे gotvagje
गोत्वग्जाः gotvagjāḥ
Vocative गोत्वग्जे gotvagje
गोत्वग्जे gotvagje
गोत्वग्जाः gotvagjāḥ
Accusative गोत्वग्जाम् gotvagjām
गोत्वग्जे gotvagje
गोत्वग्जाः gotvagjāḥ
Instrumental गोत्वग्जया gotvagjayā
गोत्वग्जाभ्याम् gotvagjābhyām
गोत्वग्जाभिः gotvagjābhiḥ
Dative गोत्वग्जायै gotvagjāyai
गोत्वग्जाभ्याम् gotvagjābhyām
गोत्वग्जाभ्यः gotvagjābhyaḥ
Ablative गोत्वग्जायाः gotvagjāyāḥ
गोत्वग्जाभ्याम् gotvagjābhyām
गोत्वग्जाभ्यः gotvagjābhyaḥ
Genitive गोत्वग्जायाः gotvagjāyāḥ
गोत्वग्जयोः gotvagjayoḥ
गोत्वग्जानाम् gotvagjānām
Locative गोत्वग्जायाम् gotvagjāyām
गोत्वग्जयोः gotvagjayoḥ
गोत्वग्जासु gotvagjāsu