Sanskrit tools

Sanskrit declension


Declension of गोत्वग्ज gotvagja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्वग्जम् gotvagjam
गोत्वग्जे gotvagje
गोत्वग्जानि gotvagjāni
Vocative गोत्वग्ज gotvagja
गोत्वग्जे gotvagje
गोत्वग्जानि gotvagjāni
Accusative गोत्वग्जम् gotvagjam
गोत्वग्जे gotvagje
गोत्वग्जानि gotvagjāni
Instrumental गोत्वग्जेन gotvagjena
गोत्वग्जाभ्याम् gotvagjābhyām
गोत्वग्जैः gotvagjaiḥ
Dative गोत्वग्जाय gotvagjāya
गोत्वग्जाभ्याम् gotvagjābhyām
गोत्वग्जेभ्यः gotvagjebhyaḥ
Ablative गोत्वग्जात् gotvagjāt
गोत्वग्जाभ्याम् gotvagjābhyām
गोत्वग्जेभ्यः gotvagjebhyaḥ
Genitive गोत्वग्जस्य gotvagjasya
गोत्वग्जयोः gotvagjayoḥ
गोत्वग्जानाम् gotvagjānām
Locative गोत्वग्जे gotvagje
गोत्वग्जयोः gotvagjayoḥ
गोत्वग्जेषु gotvagjeṣu