Sanskrit tools

Sanskrit declension


Declension of गोमतल्लिका gomatallikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमतल्लिका gomatallikā
गोमतल्लिके gomatallike
गोमतल्लिकाः gomatallikāḥ
Vocative गोमतल्लिके gomatallike
गोमतल्लिके gomatallike
गोमतल्लिकाः gomatallikāḥ
Accusative गोमतल्लिकाम् gomatallikām
गोमतल्लिके gomatallike
गोमतल्लिकाः gomatallikāḥ
Instrumental गोमतल्लिकया gomatallikayā
गोमतल्लिकाभ्याम् gomatallikābhyām
गोमतल्लिकाभिः gomatallikābhiḥ
Dative गोमतल्लिकायै gomatallikāyai
गोमतल्लिकाभ्याम् gomatallikābhyām
गोमतल्लिकाभ्यः gomatallikābhyaḥ
Ablative गोमतल्लिकायाः gomatallikāyāḥ
गोमतल्लिकाभ्याम् gomatallikābhyām
गोमतल्लिकाभ्यः gomatallikābhyaḥ
Genitive गोमतल्लिकायाः gomatallikāyāḥ
गोमतल्लिकयोः gomatallikayoḥ
गोमतल्लिकानाम् gomatallikānām
Locative गोमतल्लिकायाम् gomatallikāyām
गोमतल्लिकयोः gomatallikayoḥ
गोमतल्लिकासु gomatallikāsu