Sanskrit tools

Sanskrit declension


Declension of गोमध्यमध्य gomadhyamadhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमध्यमध्यः gomadhyamadhyaḥ
गोमध्यमध्यौ gomadhyamadhyau
गोमध्यमध्याः gomadhyamadhyāḥ
Vocative गोमध्यमध्य gomadhyamadhya
गोमध्यमध्यौ gomadhyamadhyau
गोमध्यमध्याः gomadhyamadhyāḥ
Accusative गोमध्यमध्यम् gomadhyamadhyam
गोमध्यमध्यौ gomadhyamadhyau
गोमध्यमध्यान् gomadhyamadhyān
Instrumental गोमध्यमध्येन gomadhyamadhyena
गोमध्यमध्याभ्याम् gomadhyamadhyābhyām
गोमध्यमध्यैः gomadhyamadhyaiḥ
Dative गोमध्यमध्याय gomadhyamadhyāya
गोमध्यमध्याभ्याम् gomadhyamadhyābhyām
गोमध्यमध्येभ्यः gomadhyamadhyebhyaḥ
Ablative गोमध्यमध्यात् gomadhyamadhyāt
गोमध्यमध्याभ्याम् gomadhyamadhyābhyām
गोमध्यमध्येभ्यः gomadhyamadhyebhyaḥ
Genitive गोमध्यमध्यस्य gomadhyamadhyasya
गोमध्यमध्ययोः gomadhyamadhyayoḥ
गोमध्यमध्यानाम् gomadhyamadhyānām
Locative गोमध्यमध्ये gomadhyamadhye
गोमध्यमध्ययोः gomadhyamadhyayoḥ
गोमध्यमध्येषु gomadhyamadhyeṣu