| Singular | Dual | Plural |
Nominative |
गोमध्यमध्यः
gomadhyamadhyaḥ
|
गोमध्यमध्यौ
gomadhyamadhyau
|
गोमध्यमध्याः
gomadhyamadhyāḥ
|
Vocative |
गोमध्यमध्य
gomadhyamadhya
|
गोमध्यमध्यौ
gomadhyamadhyau
|
गोमध्यमध्याः
gomadhyamadhyāḥ
|
Accusative |
गोमध्यमध्यम्
gomadhyamadhyam
|
गोमध्यमध्यौ
gomadhyamadhyau
|
गोमध्यमध्यान्
gomadhyamadhyān
|
Instrumental |
गोमध्यमध्येन
gomadhyamadhyena
|
गोमध्यमध्याभ्याम्
gomadhyamadhyābhyām
|
गोमध्यमध्यैः
gomadhyamadhyaiḥ
|
Dative |
गोमध्यमध्याय
gomadhyamadhyāya
|
गोमध्यमध्याभ्याम्
gomadhyamadhyābhyām
|
गोमध्यमध्येभ्यः
gomadhyamadhyebhyaḥ
|
Ablative |
गोमध्यमध्यात्
gomadhyamadhyāt
|
गोमध्यमध्याभ्याम्
gomadhyamadhyābhyām
|
गोमध्यमध्येभ्यः
gomadhyamadhyebhyaḥ
|
Genitive |
गोमध्यमध्यस्य
gomadhyamadhyasya
|
गोमध्यमध्ययोः
gomadhyamadhyayoḥ
|
गोमध्यमध्यानाम्
gomadhyamadhyānām
|
Locative |
गोमध्यमध्ये
gomadhyamadhye
|
गोमध्यमध्ययोः
gomadhyamadhyayoḥ
|
गोमध्यमध्येषु
gomadhyamadhyeṣu
|