Sanskrit tools

Sanskrit declension


Declension of गोमयच्छत्त्र gomayacchattra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमयच्छत्त्रम् gomayacchattram
गोमयच्छत्त्रे gomayacchattre
गोमयच्छत्त्राणि gomayacchattrāṇi
Vocative गोमयच्छत्त्र gomayacchattra
गोमयच्छत्त्रे gomayacchattre
गोमयच्छत्त्राणि gomayacchattrāṇi
Accusative गोमयच्छत्त्रम् gomayacchattram
गोमयच्छत्त्रे gomayacchattre
गोमयच्छत्त्राणि gomayacchattrāṇi
Instrumental गोमयच्छत्त्रेण gomayacchattreṇa
गोमयच्छत्त्राभ्याम् gomayacchattrābhyām
गोमयच्छत्त्रैः gomayacchattraiḥ
Dative गोमयच्छत्त्राय gomayacchattrāya
गोमयच्छत्त्राभ्याम् gomayacchattrābhyām
गोमयच्छत्त्रेभ्यः gomayacchattrebhyaḥ
Ablative गोमयच्छत्त्रात् gomayacchattrāt
गोमयच्छत्त्राभ्याम् gomayacchattrābhyām
गोमयच्छत्त्रेभ्यः gomayacchattrebhyaḥ
Genitive गोमयच्छत्त्रस्य gomayacchattrasya
गोमयच्छत्त्रयोः gomayacchattrayoḥ
गोमयच्छत्त्राणाम् gomayacchattrāṇām
Locative गोमयच्छत्त्रे gomayacchattre
गोमयच्छत्त्रयोः gomayacchattrayoḥ
गोमयच्छत्त्रेषु gomayacchattreṣu