Sanskrit tools

Sanskrit declension


Declension of गोमायुभक्ष gomāyubhakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमायुभक्षः gomāyubhakṣaḥ
गोमायुभक्षौ gomāyubhakṣau
गोमायुभक्षाः gomāyubhakṣāḥ
Vocative गोमायुभक्ष gomāyubhakṣa
गोमायुभक्षौ gomāyubhakṣau
गोमायुभक्षाः gomāyubhakṣāḥ
Accusative गोमायुभक्षम् gomāyubhakṣam
गोमायुभक्षौ gomāyubhakṣau
गोमायुभक्षान् gomāyubhakṣān
Instrumental गोमायुभक्षेण gomāyubhakṣeṇa
गोमायुभक्षाभ्याम् gomāyubhakṣābhyām
गोमायुभक्षैः gomāyubhakṣaiḥ
Dative गोमायुभक्षाय gomāyubhakṣāya
गोमायुभक्षाभ्याम् gomāyubhakṣābhyām
गोमायुभक्षेभ्यः gomāyubhakṣebhyaḥ
Ablative गोमायुभक्षात् gomāyubhakṣāt
गोमायुभक्षाभ्याम् gomāyubhakṣābhyām
गोमायुभक्षेभ्यः gomāyubhakṣebhyaḥ
Genitive गोमायुभक्षस्य gomāyubhakṣasya
गोमायुभक्षयोः gomāyubhakṣayoḥ
गोमायुभक्षाणाम् gomāyubhakṣāṇām
Locative गोमायुभक्षे gomāyubhakṣe
गोमायुभक्षयोः gomāyubhakṣayoḥ
गोमायुभक्षेषु gomāyubhakṣeṣu