| Singular | Dual | Plural |
Nominative |
गोमायुभक्षः
gomāyubhakṣaḥ
|
गोमायुभक्षौ
gomāyubhakṣau
|
गोमायुभक्षाः
gomāyubhakṣāḥ
|
Vocative |
गोमायुभक्ष
gomāyubhakṣa
|
गोमायुभक्षौ
gomāyubhakṣau
|
गोमायुभक्षाः
gomāyubhakṣāḥ
|
Accusative |
गोमायुभक्षम्
gomāyubhakṣam
|
गोमायुभक्षौ
gomāyubhakṣau
|
गोमायुभक्षान्
gomāyubhakṣān
|
Instrumental |
गोमायुभक्षेण
gomāyubhakṣeṇa
|
गोमायुभक्षाभ्याम्
gomāyubhakṣābhyām
|
गोमायुभक्षैः
gomāyubhakṣaiḥ
|
Dative |
गोमायुभक्षाय
gomāyubhakṣāya
|
गोमायुभक्षाभ्याम्
gomāyubhakṣābhyām
|
गोमायुभक्षेभ्यः
gomāyubhakṣebhyaḥ
|
Ablative |
गोमायुभक्षात्
gomāyubhakṣāt
|
गोमायुभक्षाभ्याम्
gomāyubhakṣābhyām
|
गोमायुभक्षेभ्यः
gomāyubhakṣebhyaḥ
|
Genitive |
गोमायुभक्षस्य
gomāyubhakṣasya
|
गोमायुभक्षयोः
gomāyubhakṣayoḥ
|
गोमायुभक्षाणाम्
gomāyubhakṣāṇām
|
Locative |
गोमायुभक्षे
gomāyubhakṣe
|
गोमायुभक्षयोः
gomāyubhakṣayoḥ
|
गोमायुभक्षेषु
gomāyubhakṣeṣu
|