Singular | Dual | Plural | |
Nominative |
गोमूत्रजातिः
gomūtrajātiḥ |
गोमूत्रजाती
gomūtrajātī |
गोमूत्रजातयः
gomūtrajātayaḥ |
Vocative |
गोमूत्रजाते
gomūtrajāte |
गोमूत्रजाती
gomūtrajātī |
गोमूत्रजातयः
gomūtrajātayaḥ |
Accusative |
गोमूत्रजातिम्
gomūtrajātim |
गोमूत्रजाती
gomūtrajātī |
गोमूत्रजातीः
gomūtrajātīḥ |
Instrumental |
गोमूत्रजात्या
gomūtrajātyā |
गोमूत्रजातिभ्याम्
gomūtrajātibhyām |
गोमूत्रजातिभिः
gomūtrajātibhiḥ |
Dative |
गोमूत्रजातये
gomūtrajātaye गोमूत्रजात्यै gomūtrajātyai |
गोमूत्रजातिभ्याम्
gomūtrajātibhyām |
गोमूत्रजातिभ्यः
gomūtrajātibhyaḥ |
Ablative |
गोमूत्रजातेः
gomūtrajāteḥ गोमूत्रजात्याः gomūtrajātyāḥ |
गोमूत्रजातिभ्याम्
gomūtrajātibhyām |
गोमूत्रजातिभ्यः
gomūtrajātibhyaḥ |
Genitive |
गोमूत्रजातेः
gomūtrajāteḥ गोमूत्रजात्याः gomūtrajātyāḥ |
गोमूत्रजात्योः
gomūtrajātyoḥ |
गोमूत्रजातीनाम्
gomūtrajātīnām |
Locative |
गोमूत्रजातौ
gomūtrajātau गोमूत्रजात्याम् gomūtrajātyām |
गोमूत्रजात्योः
gomūtrajātyoḥ |
गोमूत्रजातिषु
gomūtrajātiṣu |