Sanskrit tools

Sanskrit declension


Declension of गोमृग gomṛga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमृगः gomṛgaḥ
गोमृगौ gomṛgau
गोमृगाः gomṛgāḥ
Vocative गोमृग gomṛga
गोमृगौ gomṛgau
गोमृगाः gomṛgāḥ
Accusative गोमृगम् gomṛgam
गोमृगौ gomṛgau
गोमृगान् gomṛgān
Instrumental गोमृगेण gomṛgeṇa
गोमृगाभ्याम् gomṛgābhyām
गोमृगैः gomṛgaiḥ
Dative गोमृगाय gomṛgāya
गोमृगाभ्याम् gomṛgābhyām
गोमृगेभ्यः gomṛgebhyaḥ
Ablative गोमृगात् gomṛgāt
गोमृगाभ्याम् gomṛgābhyām
गोमृगेभ्यः gomṛgebhyaḥ
Genitive गोमृगस्य gomṛgasya
गोमृगयोः gomṛgayoḥ
गोमृगाणाम् gomṛgāṇām
Locative गोमृगे gomṛge
गोमृगयोः gomṛgayoḥ
गोमृगेषु gomṛgeṣu