Sanskrit tools

Sanskrit declension


Declension of गोमृगेन्द्र gomṛgendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमृगेन्द्रः gomṛgendraḥ
गोमृगेन्द्रौ gomṛgendrau
गोमृगेन्द्राः gomṛgendrāḥ
Vocative गोमृगेन्द्र gomṛgendra
गोमृगेन्द्रौ gomṛgendrau
गोमृगेन्द्राः gomṛgendrāḥ
Accusative गोमृगेन्द्रम् gomṛgendram
गोमृगेन्द्रौ gomṛgendrau
गोमृगेन्द्रान् gomṛgendrān
Instrumental गोमृगेन्द्रेण gomṛgendreṇa
गोमृगेन्द्राभ्याम् gomṛgendrābhyām
गोमृगेन्द्रैः gomṛgendraiḥ
Dative गोमृगेन्द्राय gomṛgendrāya
गोमृगेन्द्राभ्याम् gomṛgendrābhyām
गोमृगेन्द्रेभ्यः gomṛgendrebhyaḥ
Ablative गोमृगेन्द्रात् gomṛgendrāt
गोमृगेन्द्राभ्याम् gomṛgendrābhyām
गोमृगेन्द्रेभ्यः gomṛgendrebhyaḥ
Genitive गोमृगेन्द्रस्य gomṛgendrasya
गोमृगेन्द्रयोः gomṛgendrayoḥ
गोमृगेन्द्राणाम् gomṛgendrāṇām
Locative गोमृगेन्द्रे gomṛgendre
गोमृगेन्द्रयोः gomṛgendrayoḥ
गोमृगेन्द्रेषु gomṛgendreṣu