Sanskrit tools

Sanskrit declension


Declension of गोरक्ष gorakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षः gorakṣaḥ
गोरक्षौ gorakṣau
गोरक्षाः gorakṣāḥ
Vocative गोरक्ष gorakṣa
गोरक्षौ gorakṣau
गोरक्षाः gorakṣāḥ
Accusative गोरक्षम् gorakṣam
गोरक्षौ gorakṣau
गोरक्षान् gorakṣān
Instrumental गोरक्षेण gorakṣeṇa
गोरक्षाभ्याम् gorakṣābhyām
गोरक्षैः gorakṣaiḥ
Dative गोरक्षाय gorakṣāya
गोरक्षाभ्याम् gorakṣābhyām
गोरक्षेभ्यः gorakṣebhyaḥ
Ablative गोरक्षात् gorakṣāt
गोरक्षाभ्याम् gorakṣābhyām
गोरक्षेभ्यः gorakṣebhyaḥ
Genitive गोरक्षस्य gorakṣasya
गोरक्षयोः gorakṣayoḥ
गोरक्षाणाम् gorakṣāṇām
Locative गोरक्षे gorakṣe
गोरक्षयोः gorakṣayoḥ
गोरक्षेषु gorakṣeṣu