Sanskrit tools

Sanskrit declension


Declension of गोरक्षतण्डुल gorakṣataṇḍula, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षतण्डुलम् gorakṣataṇḍulam
गोरक्षतण्डुले gorakṣataṇḍule
गोरक्षतण्डुलानि gorakṣataṇḍulāni
Vocative गोरक्षतण्डुल gorakṣataṇḍula
गोरक्षतण्डुले gorakṣataṇḍule
गोरक्षतण्डुलानि gorakṣataṇḍulāni
Accusative गोरक्षतण्डुलम् gorakṣataṇḍulam
गोरक्षतण्डुले gorakṣataṇḍule
गोरक्षतण्डुलानि gorakṣataṇḍulāni
Instrumental गोरक्षतण्डुलेन gorakṣataṇḍulena
गोरक्षतण्डुलाभ्याम् gorakṣataṇḍulābhyām
गोरक्षतण्डुलैः gorakṣataṇḍulaiḥ
Dative गोरक्षतण्डुलाय gorakṣataṇḍulāya
गोरक्षतण्डुलाभ्याम् gorakṣataṇḍulābhyām
गोरक्षतण्डुलेभ्यः gorakṣataṇḍulebhyaḥ
Ablative गोरक्षतण्डुलात् gorakṣataṇḍulāt
गोरक्षतण्डुलाभ्याम् gorakṣataṇḍulābhyām
गोरक्षतण्डुलेभ्यः gorakṣataṇḍulebhyaḥ
Genitive गोरक्षतण्डुलस्य gorakṣataṇḍulasya
गोरक्षतण्डुलयोः gorakṣataṇḍulayoḥ
गोरक्षतण्डुलानाम् gorakṣataṇḍulānām
Locative गोरक्षतण्डुले gorakṣataṇḍule
गोरक्षतण्डुलयोः gorakṣataṇḍulayoḥ
गोरक्षतण्डुलेषु gorakṣataṇḍuleṣu