| Singular | Dual | Plural |
Nominative |
गोरक्षदासः
gorakṣadāsaḥ
|
गोरक्षदासौ
gorakṣadāsau
|
गोरक्षदासाः
gorakṣadāsāḥ
|
Vocative |
गोरक्षदास
gorakṣadāsa
|
गोरक्षदासौ
gorakṣadāsau
|
गोरक्षदासाः
gorakṣadāsāḥ
|
Accusative |
गोरक्षदासम्
gorakṣadāsam
|
गोरक्षदासौ
gorakṣadāsau
|
गोरक्षदासान्
gorakṣadāsān
|
Instrumental |
गोरक्षदासेन
gorakṣadāsena
|
गोरक्षदासाभ्याम्
gorakṣadāsābhyām
|
गोरक्षदासैः
gorakṣadāsaiḥ
|
Dative |
गोरक्षदासाय
gorakṣadāsāya
|
गोरक्षदासाभ्याम्
gorakṣadāsābhyām
|
गोरक्षदासेभ्यः
gorakṣadāsebhyaḥ
|
Ablative |
गोरक्षदासात्
gorakṣadāsāt
|
गोरक्षदासाभ्याम्
gorakṣadāsābhyām
|
गोरक्षदासेभ्यः
gorakṣadāsebhyaḥ
|
Genitive |
गोरक्षदासस्य
gorakṣadāsasya
|
गोरक्षदासयोः
gorakṣadāsayoḥ
|
गोरक्षदासानाम्
gorakṣadāsānām
|
Locative |
गोरक्षदासे
gorakṣadāse
|
गोरक्षदासयोः
gorakṣadāsayoḥ
|
गोरक्षदासेषु
gorakṣadāseṣu
|