Sanskrit tools

Sanskrit declension


Declension of गोरक्षदास gorakṣadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षदासः gorakṣadāsaḥ
गोरक्षदासौ gorakṣadāsau
गोरक्षदासाः gorakṣadāsāḥ
Vocative गोरक्षदास gorakṣadāsa
गोरक्षदासौ gorakṣadāsau
गोरक्षदासाः gorakṣadāsāḥ
Accusative गोरक्षदासम् gorakṣadāsam
गोरक्षदासौ gorakṣadāsau
गोरक्षदासान् gorakṣadāsān
Instrumental गोरक्षदासेन gorakṣadāsena
गोरक्षदासाभ्याम् gorakṣadāsābhyām
गोरक्षदासैः gorakṣadāsaiḥ
Dative गोरक्षदासाय gorakṣadāsāya
गोरक्षदासाभ्याम् gorakṣadāsābhyām
गोरक्षदासेभ्यः gorakṣadāsebhyaḥ
Ablative गोरक्षदासात् gorakṣadāsāt
गोरक्षदासाभ्याम् gorakṣadāsābhyām
गोरक्षदासेभ्यः gorakṣadāsebhyaḥ
Genitive गोरक्षदासस्य gorakṣadāsasya
गोरक्षदासयोः gorakṣadāsayoḥ
गोरक्षदासानाम् gorakṣadāsānām
Locative गोरक्षदासे gorakṣadāse
गोरक्षदासयोः gorakṣadāsayoḥ
गोरक्षदासेषु gorakṣadāseṣu