Sanskrit tools

Sanskrit declension


Declension of गोरक्षनाथ gorakṣanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षनाथः gorakṣanāthaḥ
गोरक्षनाथौ gorakṣanāthau
गोरक्षनाथाः gorakṣanāthāḥ
Vocative गोरक्षनाथ gorakṣanātha
गोरक्षनाथौ gorakṣanāthau
गोरक्षनाथाः gorakṣanāthāḥ
Accusative गोरक्षनाथम् gorakṣanātham
गोरक्षनाथौ gorakṣanāthau
गोरक्षनाथान् gorakṣanāthān
Instrumental गोरक्षनाथेन gorakṣanāthena
गोरक्षनाथाभ्याम् gorakṣanāthābhyām
गोरक्षनाथैः gorakṣanāthaiḥ
Dative गोरक्षनाथाय gorakṣanāthāya
गोरक्षनाथाभ्याम् gorakṣanāthābhyām
गोरक्षनाथेभ्यः gorakṣanāthebhyaḥ
Ablative गोरक्षनाथात् gorakṣanāthāt
गोरक्षनाथाभ्याम् gorakṣanāthābhyām
गोरक्षनाथेभ्यः gorakṣanāthebhyaḥ
Genitive गोरक्षनाथस्य gorakṣanāthasya
गोरक्षनाथयोः gorakṣanāthayoḥ
गोरक्षनाथानाम् gorakṣanāthānām
Locative गोरक्षनाथे gorakṣanāthe
गोरक्षनाथयोः gorakṣanāthayoḥ
गोरक्षनाथेषु gorakṣanātheṣu