| Singular | Dual | Plural |
Nominative |
गोरक्षनाथः
gorakṣanāthaḥ
|
गोरक्षनाथौ
gorakṣanāthau
|
गोरक्षनाथाः
gorakṣanāthāḥ
|
Vocative |
गोरक्षनाथ
gorakṣanātha
|
गोरक्षनाथौ
gorakṣanāthau
|
गोरक्षनाथाः
gorakṣanāthāḥ
|
Accusative |
गोरक्षनाथम्
gorakṣanātham
|
गोरक्षनाथौ
gorakṣanāthau
|
गोरक्षनाथान्
gorakṣanāthān
|
Instrumental |
गोरक्षनाथेन
gorakṣanāthena
|
गोरक्षनाथाभ्याम्
gorakṣanāthābhyām
|
गोरक्षनाथैः
gorakṣanāthaiḥ
|
Dative |
गोरक्षनाथाय
gorakṣanāthāya
|
गोरक्षनाथाभ्याम्
gorakṣanāthābhyām
|
गोरक्षनाथेभ्यः
gorakṣanāthebhyaḥ
|
Ablative |
गोरक्षनाथात्
gorakṣanāthāt
|
गोरक्षनाथाभ्याम्
gorakṣanāthābhyām
|
गोरक्षनाथेभ्यः
gorakṣanāthebhyaḥ
|
Genitive |
गोरक्षनाथस्य
gorakṣanāthasya
|
गोरक्षनाथयोः
gorakṣanāthayoḥ
|
गोरक्षनाथानाम्
gorakṣanāthānām
|
Locative |
गोरक्षनाथे
gorakṣanāthe
|
गोरक्षनाथयोः
gorakṣanāthayoḥ
|
गोरक्षनाथेषु
gorakṣanātheṣu
|