Sanskrit tools

Sanskrit declension


Declension of गोरक्षशतक gorakṣaśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षशतकम् gorakṣaśatakam
गोरक्षशतके gorakṣaśatake
गोरक्षशतकानि gorakṣaśatakāni
Vocative गोरक्षशतक gorakṣaśataka
गोरक्षशतके gorakṣaśatake
गोरक्षशतकानि gorakṣaśatakāni
Accusative गोरक्षशतकम् gorakṣaśatakam
गोरक्षशतके gorakṣaśatake
गोरक्षशतकानि gorakṣaśatakāni
Instrumental गोरक्षशतकेन gorakṣaśatakena
गोरक्षशतकाभ्याम् gorakṣaśatakābhyām
गोरक्षशतकैः gorakṣaśatakaiḥ
Dative गोरक्षशतकाय gorakṣaśatakāya
गोरक्षशतकाभ्याम् gorakṣaśatakābhyām
गोरक्षशतकेभ्यः gorakṣaśatakebhyaḥ
Ablative गोरक्षशतकात् gorakṣaśatakāt
गोरक्षशतकाभ्याम् gorakṣaśatakābhyām
गोरक्षशतकेभ्यः gorakṣaśatakebhyaḥ
Genitive गोरक्षशतकस्य gorakṣaśatakasya
गोरक्षशतकयोः gorakṣaśatakayoḥ
गोरक्षशतकानाम् gorakṣaśatakānām
Locative गोरक्षशतके gorakṣaśatake
गोरक्षशतकयोः gorakṣaśatakayoḥ
गोरक्षशतकेषु gorakṣaśatakeṣu