Sanskrit tools

Sanskrit declension


Declension of गोरक्षासन gorakṣāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षासनम् gorakṣāsanam
गोरक्षासने gorakṣāsane
गोरक्षासनानि gorakṣāsanāni
Vocative गोरक्षासन gorakṣāsana
गोरक्षासने gorakṣāsane
गोरक्षासनानि gorakṣāsanāni
Accusative गोरक्षासनम् gorakṣāsanam
गोरक्षासने gorakṣāsane
गोरक्षासनानि gorakṣāsanāni
Instrumental गोरक्षासनेन gorakṣāsanena
गोरक्षासनाभ्याम् gorakṣāsanābhyām
गोरक्षासनैः gorakṣāsanaiḥ
Dative गोरक्षासनाय gorakṣāsanāya
गोरक्षासनाभ्याम् gorakṣāsanābhyām
गोरक्षासनेभ्यः gorakṣāsanebhyaḥ
Ablative गोरक्षासनात् gorakṣāsanāt
गोरक्षासनाभ्याम् gorakṣāsanābhyām
गोरक्षासनेभ्यः gorakṣāsanebhyaḥ
Genitive गोरक्षासनस्य gorakṣāsanasya
गोरक्षासनयोः gorakṣāsanayoḥ
गोरक्षासनानाम् gorakṣāsanānām
Locative गोरक्षासने gorakṣāsane
गोरक्षासनयोः gorakṣāsanayoḥ
गोरक्षासनेषु gorakṣāsaneṣu