Sanskrit tools

Sanskrit declension


Declension of गोरक्षक gorakṣaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षकः gorakṣakaḥ
गोरक्षकौ gorakṣakau
गोरक्षकाः gorakṣakāḥ
Vocative गोरक्षक gorakṣaka
गोरक्षकौ gorakṣakau
गोरक्षकाः gorakṣakāḥ
Accusative गोरक्षकम् gorakṣakam
गोरक्षकौ gorakṣakau
गोरक्षकान् gorakṣakān
Instrumental गोरक्षकेण gorakṣakeṇa
गोरक्षकाभ्याम् gorakṣakābhyām
गोरक्षकैः gorakṣakaiḥ
Dative गोरक्षकाय gorakṣakāya
गोरक्षकाभ्याम् gorakṣakābhyām
गोरक्षकेभ्यः gorakṣakebhyaḥ
Ablative गोरक्षकात् gorakṣakāt
गोरक्षकाभ्याम् gorakṣakābhyām
गोरक्षकेभ्यः gorakṣakebhyaḥ
Genitive गोरक्षकस्य gorakṣakasya
गोरक्षकयोः gorakṣakayoḥ
गोरक्षकाणाम् gorakṣakāṇām
Locative गोरक्षके gorakṣake
गोरक्षकयोः gorakṣakayoḥ
गोरक्षकेषु gorakṣakeṣu