Sanskrit tools

Sanskrit declension


Declension of गोरक्षण gorakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षणम् gorakṣaṇam
गोरक्षणे gorakṣaṇe
गोरक्षणानि gorakṣaṇāni
Vocative गोरक्षण gorakṣaṇa
गोरक्षणे gorakṣaṇe
गोरक्षणानि gorakṣaṇāni
Accusative गोरक्षणम् gorakṣaṇam
गोरक्षणे gorakṣaṇe
गोरक्षणानि gorakṣaṇāni
Instrumental गोरक्षणेन gorakṣaṇena
गोरक्षणाभ्याम् gorakṣaṇābhyām
गोरक्षणैः gorakṣaṇaiḥ
Dative गोरक्षणाय gorakṣaṇāya
गोरक्षणाभ्याम् gorakṣaṇābhyām
गोरक्षणेभ्यः gorakṣaṇebhyaḥ
Ablative गोरक्षणात् gorakṣaṇāt
गोरक्षणाभ्याम् gorakṣaṇābhyām
गोरक्षणेभ्यः gorakṣaṇebhyaḥ
Genitive गोरक्षणस्य gorakṣaṇasya
गोरक्षणयोः gorakṣaṇayoḥ
गोरक्षणानाम् gorakṣaṇānām
Locative गोरक्षणे gorakṣaṇe
गोरक्षणयोः gorakṣaṇayoḥ
गोरक्षणेषु gorakṣaṇeṣu