| Singular | Dual | Plural |
Nominative |
गोरक्ष्याट्टः
gorakṣyāṭṭaḥ
|
गोरक्ष्याट्टौ
gorakṣyāṭṭau
|
गोरक्ष्याट्टाः
gorakṣyāṭṭāḥ
|
Vocative |
गोरक्ष्याट्ट
gorakṣyāṭṭa
|
गोरक्ष्याट्टौ
gorakṣyāṭṭau
|
गोरक्ष्याट्टाः
gorakṣyāṭṭāḥ
|
Accusative |
गोरक्ष्याट्टम्
gorakṣyāṭṭam
|
गोरक्ष्याट्टौ
gorakṣyāṭṭau
|
गोरक्ष्याट्टान्
gorakṣyāṭṭān
|
Instrumental |
गोरक्ष्याट्टेन
gorakṣyāṭṭena
|
गोरक्ष्याट्टाभ्याम्
gorakṣyāṭṭābhyām
|
गोरक्ष्याट्टैः
gorakṣyāṭṭaiḥ
|
Dative |
गोरक्ष्याट्टाय
gorakṣyāṭṭāya
|
गोरक्ष्याट्टाभ्याम्
gorakṣyāṭṭābhyām
|
गोरक्ष्याट्टेभ्यः
gorakṣyāṭṭebhyaḥ
|
Ablative |
गोरक्ष्याट्टात्
gorakṣyāṭṭāt
|
गोरक्ष्याट्टाभ्याम्
gorakṣyāṭṭābhyām
|
गोरक्ष्याट्टेभ्यः
gorakṣyāṭṭebhyaḥ
|
Genitive |
गोरक्ष्याट्टस्य
gorakṣyāṭṭasya
|
गोरक्ष्याट्टयोः
gorakṣyāṭṭayoḥ
|
गोरक्ष्याट्टानाम्
gorakṣyāṭṭānām
|
Locative |
गोरक्ष्याट्टे
gorakṣyāṭṭe
|
गोरक्ष्याट्टयोः
gorakṣyāṭṭayoḥ
|
गोरक्ष्याट्टेषु
gorakṣyāṭṭeṣu
|