Sanskrit tools

Sanskrit declension


Declension of गोरथ goratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरथः gorathaḥ
गोरथौ gorathau
गोरथाः gorathāḥ
Vocative गोरथ goratha
गोरथौ gorathau
गोरथाः gorathāḥ
Accusative गोरथम् goratham
गोरथौ gorathau
गोरथान् gorathān
Instrumental गोरथेन gorathena
गोरथाभ्याम् gorathābhyām
गोरथैः gorathaiḥ
Dative गोरथाय gorathāya
गोरथाभ्याम् gorathābhyām
गोरथेभ्यः gorathebhyaḥ
Ablative गोरथात् gorathāt
गोरथाभ्याम् gorathābhyām
गोरथेभ्यः gorathebhyaḥ
Genitive गोरथस्य gorathasya
गोरथयोः gorathayoḥ
गोरथानाम् gorathānām
Locative गोरथे gorathe
गोरथयोः gorathayoḥ
गोरथेषु goratheṣu