Singular | Dual | Plural | |
Nominative |
गोरभसा
gorabhasā |
गोरभसे
gorabhase |
गोरभसाः
gorabhasāḥ |
Vocative |
गोरभसे
gorabhase |
गोरभसे
gorabhase |
गोरभसाः
gorabhasāḥ |
Accusative |
गोरभसाम्
gorabhasām |
गोरभसे
gorabhase |
गोरभसाः
gorabhasāḥ |
Instrumental |
गोरभसया
gorabhasayā |
गोरभसाभ्याम्
gorabhasābhyām |
गोरभसाभिः
gorabhasābhiḥ |
Dative |
गोरभसायै
gorabhasāyai |
गोरभसाभ्याम्
gorabhasābhyām |
गोरभसाभ्यः
gorabhasābhyaḥ |
Ablative |
गोरभसायाः
gorabhasāyāḥ |
गोरभसाभ्याम्
gorabhasābhyām |
गोरभसाभ्यः
gorabhasābhyaḥ |
Genitive |
गोरभसायाः
gorabhasāyāḥ |
गोरभसयोः
gorabhasayoḥ |
गोरभसानाम्
gorabhasānām |
Locative |
गोरभसायाम्
gorabhasāyām |
गोरभसयोः
gorabhasayoḥ |
गोरभसासु
gorabhasāsu |