Sanskrit tools

Sanskrit declension


Declension of गोरुत goruta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरुतम् gorutam
गोरुते gorute
गोरुतानि gorutāni
Vocative गोरुत goruta
गोरुते gorute
गोरुतानि gorutāni
Accusative गोरुतम् gorutam
गोरुते gorute
गोरुतानि gorutāni
Instrumental गोरुतेन gorutena
गोरुताभ्याम् gorutābhyām
गोरुतैः gorutaiḥ
Dative गोरुताय gorutāya
गोरुताभ्याम् gorutābhyām
गोरुतेभ्यः gorutebhyaḥ
Ablative गोरुतात् gorutāt
गोरुताभ्याम् gorutābhyām
गोरुतेभ्यः gorutebhyaḥ
Genitive गोरुतस्य gorutasya
गोरुतयोः gorutayoḥ
गोरुतानाम् gorutānām
Locative गोरुते gorute
गोरुतयोः gorutayoḥ
गोरुतेषु goruteṣu