Sanskrit tools

Sanskrit declension


Declension of गोलाङ्गुल golāṅgula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोलाङ्गुलः golāṅgulaḥ
गोलाङ्गुलौ golāṅgulau
गोलाङ्गुलाः golāṅgulāḥ
Vocative गोलाङ्गुल golāṅgula
गोलाङ्गुलौ golāṅgulau
गोलाङ्गुलाः golāṅgulāḥ
Accusative गोलाङ्गुलम् golāṅgulam
गोलाङ्गुलौ golāṅgulau
गोलाङ्गुलान् golāṅgulān
Instrumental गोलाङ्गुलेन golāṅgulena
गोलाङ्गुलाभ्याम् golāṅgulābhyām
गोलाङ्गुलैः golāṅgulaiḥ
Dative गोलाङ्गुलाय golāṅgulāya
गोलाङ्गुलाभ्याम् golāṅgulābhyām
गोलाङ्गुलेभ्यः golāṅgulebhyaḥ
Ablative गोलाङ्गुलात् golāṅgulāt
गोलाङ्गुलाभ्याम् golāṅgulābhyām
गोलाङ्गुलेभ्यः golāṅgulebhyaḥ
Genitive गोलाङ्गुलस्य golāṅgulasya
गोलाङ्गुलयोः golāṅgulayoḥ
गोलाङ्गुलानाम् golāṅgulānām
Locative गोलाङ्गुले golāṅgule
गोलाङ्गुलयोः golāṅgulayoḥ
गोलाङ्गुलेषु golāṅguleṣu