Sanskrit tools

Sanskrit declension


Declension of गोलोकवर्णन golokavarṇana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोलोकवर्णनम् golokavarṇanam
गोलोकवर्णने golokavarṇane
गोलोकवर्णनानि golokavarṇanāni
Vocative गोलोकवर्णन golokavarṇana
गोलोकवर्णने golokavarṇane
गोलोकवर्णनानि golokavarṇanāni
Accusative गोलोकवर्णनम् golokavarṇanam
गोलोकवर्णने golokavarṇane
गोलोकवर्णनानि golokavarṇanāni
Instrumental गोलोकवर्णनेन golokavarṇanena
गोलोकवर्णनाभ्याम् golokavarṇanābhyām
गोलोकवर्णनैः golokavarṇanaiḥ
Dative गोलोकवर्णनाय golokavarṇanāya
गोलोकवर्णनाभ्याम् golokavarṇanābhyām
गोलोकवर्णनेभ्यः golokavarṇanebhyaḥ
Ablative गोलोकवर्णनात् golokavarṇanāt
गोलोकवर्णनाभ्याम् golokavarṇanābhyām
गोलोकवर्णनेभ्यः golokavarṇanebhyaḥ
Genitive गोलोकवर्णनस्य golokavarṇanasya
गोलोकवर्णनयोः golokavarṇanayoḥ
गोलोकवर्णनानाम् golokavarṇanānām
Locative गोलोकवर्णने golokavarṇane
गोलोकवर्णनयोः golokavarṇanayoḥ
गोलोकवर्णनेषु golokavarṇaneṣu