| Singular | Dual | Plural | |
| Nominative |
गोवत्सः
govatsaḥ |
गोवत्सौ
govatsau |
गोवत्साः
govatsāḥ |
| Vocative |
गोवत्स
govatsa |
गोवत्सौ
govatsau |
गोवत्साः
govatsāḥ |
| Accusative |
गोवत्सम्
govatsam |
गोवत्सौ
govatsau |
गोवत्सान्
govatsān |
| Instrumental |
गोवत्सेन
govatsena |
गोवत्साभ्याम्
govatsābhyām |
गोवत्सैः
govatsaiḥ |
| Dative |
गोवत्साय
govatsāya |
गोवत्साभ्याम्
govatsābhyām |
गोवत्सेभ्यः
govatsebhyaḥ |
| Ablative |
गोवत्सात्
govatsāt |
गोवत्साभ्याम्
govatsābhyām |
गोवत्सेभ्यः
govatsebhyaḥ |
| Genitive |
गोवत्सस्य
govatsasya |
गोवत्सयोः
govatsayoḥ |
गोवत्सानाम्
govatsānām |
| Locative |
गोवत्से
govatse |
गोवत्सयोः
govatsayoḥ |
गोवत्सेषु
govatseṣu |