| Singular | Dual | Plural |
Nominative |
गोवत्सलतीर्थम्
govatsalatīrtham
|
गोवत्सलतीर्थे
govatsalatīrthe
|
गोवत्सलतीर्थानि
govatsalatīrthāni
|
Vocative |
गोवत्सलतीर्थ
govatsalatīrtha
|
गोवत्सलतीर्थे
govatsalatīrthe
|
गोवत्सलतीर्थानि
govatsalatīrthāni
|
Accusative |
गोवत्सलतीर्थम्
govatsalatīrtham
|
गोवत्सलतीर्थे
govatsalatīrthe
|
गोवत्सलतीर्थानि
govatsalatīrthāni
|
Instrumental |
गोवत्सलतीर्थेन
govatsalatīrthena
|
गोवत्सलतीर्थाभ्याम्
govatsalatīrthābhyām
|
गोवत्सलतीर्थैः
govatsalatīrthaiḥ
|
Dative |
गोवत्सलतीर्थाय
govatsalatīrthāya
|
गोवत्सलतीर्थाभ्याम्
govatsalatīrthābhyām
|
गोवत्सलतीर्थेभ्यः
govatsalatīrthebhyaḥ
|
Ablative |
गोवत्सलतीर्थात्
govatsalatīrthāt
|
गोवत्सलतीर्थाभ्याम्
govatsalatīrthābhyām
|
गोवत्सलतीर्थेभ्यः
govatsalatīrthebhyaḥ
|
Genitive |
गोवत्सलतीर्थस्य
govatsalatīrthasya
|
गोवत्सलतीर्थयोः
govatsalatīrthayoḥ
|
गोवत्सलतीर्थानाम्
govatsalatīrthānām
|
Locative |
गोवत्सलतीर्थे
govatsalatīrthe
|
गोवत्सलतीर्थयोः
govatsalatīrthayoḥ
|
गोवत्सलतीर्थेषु
govatsalatīrtheṣu
|