Sanskrit tools

Sanskrit declension


Declension of गोवत्सलतीर्थ govatsalatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवत्सलतीर्थम् govatsalatīrtham
गोवत्सलतीर्थे govatsalatīrthe
गोवत्सलतीर्थानि govatsalatīrthāni
Vocative गोवत्सलतीर्थ govatsalatīrtha
गोवत्सलतीर्थे govatsalatīrthe
गोवत्सलतीर्थानि govatsalatīrthāni
Accusative गोवत्सलतीर्थम् govatsalatīrtham
गोवत्सलतीर्थे govatsalatīrthe
गोवत्सलतीर्थानि govatsalatīrthāni
Instrumental गोवत्सलतीर्थेन govatsalatīrthena
गोवत्सलतीर्थाभ्याम् govatsalatīrthābhyām
गोवत्सलतीर्थैः govatsalatīrthaiḥ
Dative गोवत्सलतीर्थाय govatsalatīrthāya
गोवत्सलतीर्थाभ्याम् govatsalatīrthābhyām
गोवत्सलतीर्थेभ्यः govatsalatīrthebhyaḥ
Ablative गोवत्सलतीर्थात् govatsalatīrthāt
गोवत्सलतीर्थाभ्याम् govatsalatīrthābhyām
गोवत्सलतीर्थेभ्यः govatsalatīrthebhyaḥ
Genitive गोवत्सलतीर्थस्य govatsalatīrthasya
गोवत्सलतीर्थयोः govatsalatīrthayoḥ
गोवत्सलतीर्थानाम् govatsalatīrthānām
Locative गोवत्सलतीर्थे govatsalatīrthe
गोवत्सलतीर्थयोः govatsalatīrthayoḥ
गोवत्सलतीर्थेषु govatsalatīrtheṣu